A 980-7(6) Viśvamaṅgalanāmakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/7
Title: Viśvamaṅgalanāmakavaca
Dimensions: 27.6 x 12 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/187
Remarks:
Reel No. A 980-7 MTM Inventory No.: 24428
Title Viśvamaṅgalakavaca
Remarks The text is ascribed to the Kālikākulasarvasva.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 27.6 x 12.0 cm
Folios 109
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word guruḥ
Fols. *28–*109 are mistakenly numbered 29–110.
Place of Deposit NAK
Accession No. 2/187
Manuscript Features
The text is on fols. 25v–*28v.
Excerpts
Beginning
śrīgurave namaḥ || ||
śrīdakṣiṇāyai namaḥ || ||
oṃ asya śrīkālīkacacasya bhairava ṛṣir anuṣṭupchaṃdaḥ dakṣiṇakālīdevatā śrīkālīkavacapāṭhe viniyogaḥ || ||
dhyāyet kālīṃ karālāsyāṃ daṃṣṭrābhīmavilocanāṃ ||
sphuracchavakaraśreṇīkṛtakāṃcīdigaṃvarāṃ || 1 ||
vīrāsanasamāsīnāṃ mahākāloparisthitāṃ ||
śrutimūlasamākīrṇṇasṛkkaṇīṃ caṃḍanāḍinīṃ || 2 || (fol. 25v6–26r4, exp. 27t–b)
End
siddhayoṣṭau kare tasya maheśa iva cāparaḥ ||
rūpeṇa smaratulyosau kāminīnāṃ priyo bhavet || 25 ||
tasmād etat tu kavacaṃ na deyaṃ yasya kasyacit ||
bhaktiyuktāya śāṃtāya dānaśīlāya dhīmate || 26 ||
yo dadāti ca śiṣyebhyo vaśyaṃ tasya jagad bhavet ||
guhyād guhyataraṃ guhyaṃ kālabhairavabhāṣitaṃ || 27 ||
yasya kaṃṭhagataṃ tasya karasthāḥ sarvasiddhayaḥ || 28 || (fol. *28r2–6, exp. 29b)
Colophon
iti śrīkālikākulasarvasve viśvamaṃgalaṃnāmakavacaṃ saṃpūrṇam || 7 || (fol. *28r6–*28v1, exp. 29b–30t)
Microfilm Details
Reel No. A 980/7f
Date of Filming 07-02-1985
Exposures 114
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 27t–30t.
Catalogued by RT
Date 01-05-2006
Bibliography