A 980-7(6) Viśvamaṅgalanāmakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/7
Title: Viśvamaṅgalanāmakavaca
Dimensions: 27.6 x 12 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/187
Remarks:


Reel No. A 980-7 MTM Inventory No.: 24428

Title Viśvamaṅgalakavaca

Remarks The text is ascribed to the Kālikākulasarvasva.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 27.6 x 12.0 cm

Folios 109

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word guruḥ

Fols. *28–*109 are mistakenly numbered 29–110.

Place of Deposit NAK

Accession No. 2/187

Manuscript Features

The text is on fols. 25v–*28v.

Excerpts

Beginning

śrīgurave namaḥ || ||

śrīdakṣiṇāyai namaḥ || ||

oṃ asya śrīkālīkacacasya bhairava ṛṣir anuṣṭupchaṃdaḥ dakṣiṇakālīdevatā śrīkālīkavacapāṭhe viniyogaḥ || ||

dhyāyet kālīṃ karālāsyāṃ daṃṣṭrābhīmavilocanāṃ ||

sphuracchavakaraśreṇīkṛtakāṃcīdigaṃvarāṃ || 1 ||

vīrāsanasamāsīnāṃ mahākāloparisthitāṃ ||

śrutimūlasamākīrṇṇasṛkkaṇīṃ caṃḍanāḍinīṃ || 2 || (fol. 25v6–26r4, exp. 27t–b)

End

siddhayoṣṭau kare tasya maheśa iva cāparaḥ ||

rūpeṇa smaratulyosau kāminīnāṃ priyo bhavet || 25 ||

tasmād etat tu kavacaṃ na deyaṃ yasya kasyacit ||

bhaktiyuktāya śāṃtāya dānaśīlāya dhīmate || 26 ||

yo dadāti ca śiṣyebhyo vaśyaṃ tasya jagad bhavet ||

guhyād guhyataraṃ guhyaṃ kālabhairavabhāṣitaṃ || 27 ||

yasya kaṃṭhagataṃ tasya karasthāḥ sarvasiddhayaḥ || 28 || (fol. *28r2–6, exp. 29b)

Colophon

iti śrīkālikākulasarvasve viśvamaṃgalaṃnāmakavacaṃ saṃpūrṇam || 7 || (fol. *28r6–*28v1, exp. 29b–30t)

Microfilm Details

Reel No. A 980/7f

Date of Filming 07-02-1985

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 27t–30t.

Catalogued by RT

Date 01-05-2006

Bibliography